求般若波罗蜜多心经梵文的版本,和唱诵的求梵文的,要文字和音乐,把自己所有分都送出了我要梵文的文字,注音的

来源:学生作业帮助网 编辑:作业帮 时间:2024/04/29 00:39:31
求般若波罗蜜多心经梵文的版本,和唱诵的求梵文的,要文字和音乐,把自己所有分都送出了我要梵文的文字,注音的

求般若波罗蜜多心经梵文的版本,和唱诵的求梵文的,要文字和音乐,把自己所有分都送出了我要梵文的文字,注音的
求般若波罗蜜多心经梵文的版本,和唱诵的
求梵文的,要文字和音乐,把自己所有分都送出了
我要梵文的文字,注音的

求般若波罗蜜多心经梵文的版本,和唱诵的求梵文的,要文字和音乐,把自己所有分都送出了我要梵文的文字,注音的
aum maṇi padme hūm
唵 嘛呢 叭咩 吽
प्रज्ञापारमिताहृदयसूत्रं ॥
prajñāpāramitā-hṛdaya-sūtraṃ
般若 波罗蜜多 心 经
॥ नमः सर्वज्ञाय ॥
namaḥ sarvajñāya .
(归命一切智者)
आर्यावलोकितेश्वरबोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म ।
ārya avalokiteśvara bodhisattvo gaṃbhīrāyāṃ prajñāpāramitāyāṃ-caryāṃ caramāṇo vyavalokayati sma .
观 自在 菩萨 行深 般若波罗蜜多 时 照见
पञ्च स्कन्धाः तांश्च स्वभापशून्यान्पश्यति स्म ।
pañca skandhāḥ tāṃś ca svabhāva-śūnyān paśyati sma .
五 蕴 皆空 度一切苦厄
इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं रूपान्न पृथक् शून्यपा शूयपाया न पृथग्रूपं यद्रूपं सा शून्यता या शून्यता तद्रूपं ।
iha śāriputra rūpaṃ śūnyatā, śūnyatā eva rūpaṃ, rūpān na pṛthak śūnyatā, śūnyatāyā na pṛthag rūpaṃ, yad rūpaṃ sā śūnyatā, yā śunyatā tadrūpaṃ .
(此) 舍利子 (色 即空) (空 即是 色) 色不异空 空不异色 色即是空 空即是色
एवमेव वेदनासंज्ञासंस्कारविज्ञानानि ।
evameva vedanā saṃjña saṃskāra vijñānāni .
〔后〕 受 想 行 识 亦复如是
इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णाः ।
iha śāriputra sarva-dharmāḥ śūnyatā-lakṣaṇā anutpannā aniruddhā amalā na vimalā anonā na paripūrṇāḥ .
(此) 舍利子 是 诸法 〔前〕空相 不生 不灭 不垢 不净 不增 不减
तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानानि ।
tasmācchāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānāni .
是故(舍利子) 空中 无 色 无 受 (无) 想 (无) 行 (无) 识
न चश्रुः श्रोत्रघ्राणजिह्वाकायमनांसि ।
na chakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsi .
无 眼 耳 鼻 舌 身 意
न रूपशब्दगन्धरसस्प्रष्ठव्यधर्माः ।
na rūpa-śabda-gandha-rasa-spraṣṭavya-dharmāḥ .
无 色 声 香 味 触 法
न चक्षुर्धाचुर्यावन्न मनोविज्ञानधातुः ।
na cakṣur-dhātur yāvan na mano-vijñāna-dhātuḥ .
无 眼界 乃至 无 意识界
न विद्य नाविद्य न विद्याक्षयो नाविद्याक्षयो यावन्नजरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर्नाप्राप्तिः ।
na vidyā na avidyā na vidyā-kṣayo na avidyā-kṣayo yāvan na jarā-maraṇaṃ na jarā-maraṇa-kṣayo na duḥkha-samudaya-nirodha-mārgā na jñānaṃ na prāptir na aprāptiḥ .
(无 明) 无 无明 (无 明尽) 亦无 无明尽 乃至 无 老死 亦无 老死尽 无 苦集灭道 无 智 亦无 得 (无 无得)
तस्माच्छारिपुत्राप्राप्तित्वाद्बोधिसत्त्वो प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः ।
tasmāc chāriputra aprāptitvād bodhisattvo prajñā-pāramitām āśritya viharatyacitta-āvaraṇaḥ .
以无所得故 菩提萨埵 依般若波罗蜜多故 心无罣碍
चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः ।
citta-āvaraṇa-nāstitvād atrasto viparyāsa-atikrānto niṣṭhā-nirvāṇaḥ .
无罣碍故 无有恐怖 远离颠倒梦想 究竟涅盘
त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्यानुत्तरां सम्यक्संबोधिमभिसंबुद्धाः ।
tryadhva-vyavasthitāḥ sarva-buddhāḥ prajñāpāramitām āśritya anuttarāṃ samyak-saṃbodhim abhisaṃbuddhāḥ .
三世 诸佛 依般若波罗蜜多故 得 阿耨多罗 三藐 三菩提
तस्माज्ज्ञातव्यो प्रज्ञापारमितामहामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रोऽसमसममन्त्रः सर्वदुःखप्रशमनः सत्यममिथ्यत्वात् प्रज्ञापारमितायासुक्तो मन्त्रः ।
tasmāj jñātavyo prajñāpāramitā mahā-mantro mahā-vidyā-mantro 'nuttara-mantro 'samasama-mantraḥ sarva-duḥkha-praśamanaḥ satyam amithyatvāt prajñāpāramitāyām ukto mantraḥ .
故 知 般若波罗蜜多 是大神咒 是大明咒 是无上咒 是无等等咒 能除一切苦 真实 不虚 故说般若波罗蜜多咒
तद्यथा गते गते पारगते पारसंगते बोधि स्वाहा ॥
tadyathā gate gate pāragate pārasaṃgate bodhi svāhā .
即说咒曰 揭谛 揭谛 波罗揭谛 波罗僧揭谛 菩提娑婆诃
[即说咒曰 去 去 渡去彼岸 都渡去彼岸 共证菩提]
इति प्रज्ञापारमिताहृदयं समाप्तं ॥
iti prajñāpāramitā-hṛdayaṃ samāptaṃ .
(般若波罗蜜多 心经 终)

求般若波罗蜜多心经梵文的版本,和唱诵的求梵文的,要文字和音乐,把自己所有分都送出了我要梵文的文字,注音的 求一份般若波罗蜜多心经的注音文章?般若波罗蜜多心经 般若波罗蜜多心经的翻译 鸠摩罗什的《般若波罗蜜多心经》全文和意思解释全部求下降? 般若波罗蜜多心经的白话解释如题. 般若波罗蜜多心经的内容是什么?具体说说. 麻烦谁把般若波罗蜜多心经的译文和原文发我邮箱一下~ 求般若波罗蜜多心经全文白话解释 佛教中的“波罗蜜”是什么意思?佛教中的“波罗蜜”.比如:“六波罗蜜”、“精进波罗蜜”、“波罗蜜多心经”等等. 般若波罗蜜多心经、地藏经、药师佛心咒 这三本种经文 的区别?哪一种好念一点 求财消灾祈福念一本? 求般若波罗蜜多心经白话讲解以前看的,忘了是谁讲解的啦,其中提到了我们被线绑住啦,还提到了耶稣,穆罕默德.有急用. 般若波罗蜜多心经是什么意思? 般若波罗蜜多心经全文解释? 念般若波罗蜜多心经 有什么作用? 般若波罗蜜多心经的“般”的读音是bo,还是ban?有没有确切的根据? 般若波罗蜜多心经 是念(ban)(ruo) 还是(bo)(re)要正规的啊 佛教弟子有请,请给我般若波罗蜜多心经的标准发音.你们好,请给我般若波罗蜜多心经的标准发音.用标准的拼音和标点符号写给我.一定要标准的发音.就好比南无不读《NANWU》读《NAMO》一样.一 《般若波罗蜜多心经》中「揭谛揭谛,波罗揭谛,波罗僧揭谛,菩提萨婆诃」的正确发音是怎样的?